Prathamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रथमः

ratnaguṇasaṃcayagāthā|



om namo bhagavatyai āryaprajñāpāramitāratnaguṇasaṃcayagāthāyai|

namo āryamañjuśriye|

1

atha khalu bhagavāṃstāsāṃ catasṛṇāṃ parṣadāṃ saṃpraharṣaṇārthaṃ punarapīmāṃ prajñāpāramitāṃ paridīpayamānastasyāṃ velāyāmimā gāthā abhāṣata-



1. para prema gaurava prasāda upasthapitvā

prajahitva āvaraṇa kleśamalātikrāntāḥ|

śṛṇutā jagārthamabhiprasthita sura(vra ?)tānāṃ

prajñāya pāramita yatra caranti śūrāḥ ||1||



2. yāvanti nadya pravahantiha jambudvīpe

phala puṣpa auṣadhā(dhi) vanaspati rohayanti|

bhūja(ta) gajendranāgapatiniśrayanovata(na)sya(?)

tasyānubhāvaśriya sābhu jagādhipasya||2||



3. yāvanti dharma jinaśrāvaka deśayanti

bhāṣanti yuktisahitāṃśca udīrayanti|

paramārthasaukhyakriya tatphalaprāptitā ca

sarvo ayaṃ puruṣakāru tathāgatasya||3||



4. kiṃ kāraṇaṃ ya jina bhāṣati dharmanetrīṃ

tatrābhiśikṣita nararṣabhaśiṣyabhūtāḥ|

sākṣātkaritva yatha śikṣita deśayanti

buddhānubhāva puna ātmabalānubhāvā||4||



5. yasminna prajñavarapāramitopalabdhiḥ

na ca bodhisattvaupalabdhi na cittabodheḥ |

evaṃ śruṇitva na ca muhyati nāsti trāso

so bodhi(sa)ttva carate sugatāna prajñām||5||



6. na ca rupa vedana na saṃjña na cetanā ca

vijñāna sthānu aṇumātra na bhonti tasya|

so sarvadharmaasthito aniketacārī

aparī(ri)gṛhīta labhate sugatāna bodhim||6||



7. atha śreṇikasya abhutī parivrājakasya

jñānopalambhu na hi skandhavibhāvanā ca|

yo bodhisattva parijānati eva dharmāṃ

na ca nirvṛtiṃ spṛśati so viharāti prajñām||7||



8. vyuparīkṣate punarayaṃ katareṣu prajñā

kasmātkuto va imi śūnyaka sarva dharmāḥ|

vyuparīkṣamāṇu na ca līyati nāsti trāso

āsannu so bhavati bodhayi bodhisattvo||8||



9. saci rupa saṃjña api vedana cetanā ca

vijñāna skandha caratī aprajānamāno|

imi skandha śūnya parikalpayi bodhisattvo

caratī nimittaanupādapade asakto||9||



10. na ca rupa vedana na saṃjña na cetanāyā

vijñāni yo na caratī aniketacārī|

caratīti so na upagacchati prajñadhārī

anupādadhī spṛśati śānti samādhi śreṣṭhām||10||



11. evātmaśānti viharanniha bodhisattvo

so vyākṛto puramakehi tathāgatehi|

na ca manyate ahu samādhitu vyutthito vā

kasmārtha dharmaprakṛtiṃ parijānayitvā||11||



12. evaṃ carantu caratī sugatāna prajñāṃ

no cāpi so labhati yatra carāti dharmam|

caraṇaṃ ca so acaraṇaṃ ca prajānayitvā

eṣā sa prajñavarapāramitāya caryā||12||



13. yo'sau na vidyati sa eṣa avidyamāno

tāṃ bālu kalpayi avidya karoti vidyām|

vidyā avidya ubhi eti asanta dharmā

niryāti yo iti prajānati bodhisattvo||13||



14. māyopamāṃ ya iha jānati pañca skandhāṃ

na ca māya anya na ca skandha karoti anyān|

nānātvasaṃjñavigato upaśāntacārī

eṣā sa prajñavarapāramitāya caryā||14||



15. kalyāṇamitrasahitasya vipaśyakasya

trāso na bheṣyati śruṇitva jināna mātrām|

yo pāpamitrasahito ca parapraṇeyo

so āmabhājana yathodakaspṛṣṭa bhinno||15||



16. kiṃ kāraṇaṃ ayu pravucyati bodhisattvo

sarvatra saṅgakriya icchati saṅgachedī|

bodhiṃ spṛśiṣyati jināna asaṅgabhūtāṃ

tasmāddhi nāma labhate ayu bodhisattvo||16||



17. mahasattva so'tha kenocyati kāraṇena

mahatāya atra ayu bheṣyati sattvarāśeḥ|

dṛṣṭīgatāṃ mahati chindati sattvadhātoḥ

mahasattva tena hi pravucyati kāraṇena||17||



18. mahanāyako mahatabuddhi mahānubhāvo

mahayāna uttamajināna samādhirūḍho|

mahatā sanaddhu namuciṃ śaṭha dharṣayiṣye

mahasattva tena hi pravucyati kāraṇena||18||



19. māyākaro yatha catuṣpathi nirmiṇitvā

mahato janasya bahu chindati śīrṣakoṭī|

yatha te ca māya tatha jānati sarvasattvāṃ

nirmāṇu sarva jagato na ca tasya trāso||19||



20. rupaṃ ca saṃjña api vedana cetanā ca

vijñāna bandhu na ca mukta asaṅgabhūto|

evaṃ ca bodhi kramate na ca līnacitto

saṃnā ha eṣa varapudgalauttamānām||20||



21. kiṃ kāraṇaṃ ayu pravucyati bodhiyāno

yatrāruhitva sa nirvāpayi sarvasattvān|

ākāśatulya ayu yāna mahāvimāno

sukhasaukhyakṣemabhiprāpaṇu yānaśreṣṭho||21||



22. na ca labhyate ya vrajate diśa āruhitvā

nirvāṇaokagamanaṃ gati nopalabdhiḥ|

yatha agni nirvṛtu na tasya gatipracāro

so tena nirvṛti pravucyati kāraṇena||22||



23. pūrvāntato na upalabhyati bodhisattvo

aparāntato'pi pratiupanna triyadhvaśuddho|

yo śuddha so anabhisaṃskṛtu niṣprapañco

eṣā sa prajñavarapāramitāya caryā||23||



24. yasmiṃśca kāli samaye vidu bodhisattvo

evaṃ carantu anupādu vicintayitvā|

mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā

eṣā sa prajñavarapāramitāya caryā||24||



25. saci sattvasaṃjña dukhasaṃjña upādayātī

hariṣyāmi duḥkha jagatīṃ kariṣyāmi artham|

so ātmasa(ttva) parikalpaku bodhisattvo

na ca eṣa prajñavarapāramitāya caryā||25||



26. yatha ātmanaṃ tatha prajānati sarvasattvāṃ

yatha sarvasattva tatha prajānati sarvadharmān|

anupādupādu ubhaye avikalpamāno

eṣā sa prajñavarapāramitāya caryā||26||



27. yāvanti loki parikīrtita dharmanāma

sarveṣupādasamatikramu nirgamitvā|

amṛtaṃ ti jñānu paramaṃ na tu yo pareṇa

ekārtha prajña ayu pāramiteti nāmā||27||



28. evaṃ carantu na ca kāṅkṣati bodhisattvo

jñātavya yo vihara te sa upāyaprajño|

prakṛtīasanta parijānayamāna dharmāṃ

eṣā sa prajñavarapāramitāya caryā||28||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sarvākārajñatācaryāparivarto nāma prathamaḥ||